B 310-29 Āryā
Manuscript culture infobox
Filmed in: B 310/29
Title: Āryā
Dimensions: 22.6 x 10.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7283
Remarks:
Reel No. B 310-29
Title Ārya
Remarks alternative title: Rāmārya
Author Mudgalabhaṭṭa
Subject Kāvya, Stotra, Bhakti
Language Sanskrit
Reference One reference to this text is found in the "Descriptive Catalogue
of Sanskrit Manuscripts, Ganganatha Jha Research Institute
Allahabad". There its name is "Rāmārya".
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.6 x 10.1 cm
Binding Hole
Folios 6
Lines per Folio 10-12
Foliation figures in the upper left and lower right margins
Place of Deposite NAK
Accession No. 5-7283
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
tvayi vimukhe makhamukhye(!) sakhye nānyasya kasya jīvāmi
jīvāmi tu bhavadarpitavasanāśanamā(tra)jīvanāḥ sarve 1
paritaḥ paśyasi paritaḥ śṛṇoṣi parito jagad vijānāsi
māṃ rāma kiṃ ta[[daṃta]]r na śṛṇoṣi na vīkṣyase na vā vetsi 2
jānā(ti) bhūpam alpo nālpaṃ jānāti bhūpa ity etat
ucitaṃ sakalam avijñe sarvajñe tvayy adaḥ kathaṃ ślāghyaṃ 3
arthini vilasati lipsā dātari ditsā tu dūrato pāstā
āstāṃ kṛpaṇakatheyaṃ ramāpate rāma nocitā bhavati 4
api raṃkam aṃkaniṣṭhaḥ prārthayamāno 'rbhako labhateṣṭaṃ
kaṣṭaṃ bata jagadudbhavabhavadaṃkagato smi labhe na tad bhavataḥ 5 <ref name="ftn1">The metre is Gīti; in pāda 5d there is one mora too many.</ref>
āśāpāśanibaddhaṃ kālāgāre kalevare nihitaṃ
yadi [[na]] mocayasi māṃ tvaṃ kuru tarhi svātmanaiva me vṛttiṃ 6
anucitam idam evādau śrīma(!)dvāristhito py ahaṃ dīnaḥ
vyathayati kathaṃ na hi tvāṃ mama vṛttis tadanu mānabādhīnā(!) 7 (fol. 1v1-7)
<references/>
End
ākarṇakṛṣṭacāpaṃ varṣaṃtaṃ bāṇavṛṣṭim uttāpaṃ ||
vaṃde yogidurāpaṃ kaṃ cana huṃkārasuṃdaraṃ kopaṃ || 107 ||
khaṃḍitaharako(!)daṃḍā brahmāṃḍakaraṃḍamaṃḍanībhūtā ||
vaidehīgalamālā vilasati līlāvilāsavatī || 108 ||
dhanuṣā ripujayajanuṣā ruciratarākāranirjitāṃbudharā ||
taruṇāruṇanibhacaraṇā kā cana karuṇā ruṇaddhi me hṛdayaṃ 109 ||
samudravasanāvarttī vidvanmaṃḍalamūrttinā
āryā viracitā śrīmanmahāmudgalasūriṇā || 110 || (fol. 6r4-8)
Colophon
iti śrīmanmahāmudgalabhaṭṭaviracitā āryāḥ(!) samāptā || āśvīnaśuklanavamī ravivāsare śrīkāśyāṃ goviṃdanaherabhumaṃḍane supa nāmakenālekhi hemalaṃba nāmābde || śrīkālabhairavārpaṇam astu || gurucaraṇakamalāya namaḥ || rāma || cha [[śrīrāmacaṃdrāya namaḥ || śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || śrībhairavāya namaḥ || śrīdurgādevyai namaḥ || śrīrāmaḥ || śrīrāmacandrāya namaḥ || ]]<ref name="ftn2">The part in brackets is a later addition.</ref> (fol. 6r8-11)
<references/>
Microfilm Details
Reel No. B 310/29
Date of Filming 05-07-1972
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 04-02-2009
Bibliography
Descriptive Catalogue of Sanskrit Manuscripts
Ganganatha Jha Research Institute Allahabad,Vol. I
edited by Mahamahopadhyaya Dr. Umesh Mishra
Allahabad 1967