B 310-29 Āryā

Manuscript culture infobox

Filmed in: B 310/29
Title: Āryā
Dimensions: 22.6 x 10.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7283
Remarks:

Reel No. B 310-29

Title Ārya

Remarks alternative title: Rāmārya

Author Mudgalabhaṭṭa

Subject Kāvya, Stotra, Bhakti

Language Sanskrit

Reference One reference to this text is found in the "Descriptive Catalogue

of Sanskrit Manuscripts, Ganganatha Jha Research Institute

Allahabad". There its name is "Rāmārya".

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.6 x 10.1 cm

Binding Hole

Folios 6

Lines per Folio 10-12

Foliation figures in the upper left and lower right margins

Place of Deposite NAK

Accession No. 5-7283

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

tvayi vimukhe makhamukhye(!) sakhye nānyasya kasya jīvāmi
jīvāmi tu bhavadarpitavasanāśanamā(tra)jīvanāḥ sarve 1

paritaḥ paśyasi paritaḥ śṛṇoṣi parito jagad vijānāsi
māṃ rāma kiṃ ta[[daṃta]]r na śṛṇoṣi na vīkṣyase na vā vetsi 2

jānā(ti) bhūpam alpo nālpaṃ jānāti bhūpa ity etat
ucitaṃ sakalam avijñe sarvajñe tvayy adaḥ kathaṃ ślāghyaṃ 3

arthini vilasati lipsā dātari ditsā tu dūrato pāstā
āstāṃ kṛpaṇakatheyaṃ ramāpate rāma nocitā bhavati 4

api raṃkam aṃkaniṣṭhaḥ prārthayamāno 'rbhako labhateṣṭaṃ
kaṣṭaṃ bata jagadudbhavabhavadaṃkagato smi labhe na tad bhavataḥ 5 <ref name="ftn1">The metre is Gīti; in pāda 5d there is one mora too many.</ref>

āśāpāśanibaddhaṃ kālāgāre kalevare nihitaṃ
yadi [[na]] mocayasi māṃ tvaṃ kuru tarhi svātmanaiva me vṛttiṃ 6

anucitam idam evādau śrīma(!)dvāristhito py ahaṃ dīnaḥ
vyathayati kathaṃ na hi tvāṃ mama vṛttis tadanu mānabādhīnā(!) 7 (fol. 1v1-7)

<references/>

End

ākarṇakṛṣṭacāpaṃ varṣaṃtaṃ bāṇavṛṣṭim uttāpaṃ ||
vaṃde yogidurāpaṃ kaṃ cana huṃkārasuṃdaraṃ kopaṃ || 107 ||

khaṃḍitaharako(!)daṃḍā brahmāṃḍakaraṃḍamaṃḍanībhūtā ||
vaidehīgalamālā vilasati līlāvilāsavatī || 108 ||

dhanuṣā ripujayajanuṣā ruciratarākāranirjitāṃbudharā ||
taruṇāruṇanibhacaraṇā kā cana karuṇā ruṇaddhi me hṛdayaṃ 109 ||

samudravasanāvarttī vidvanmaṃḍalamūrttinā
āryā viracitā śrīmanmahāmudgalasūriṇā || 110 || (fol. 6r4-8)

Colophon

iti śrīmanmahāmudgalabhaṭṭaviracitā āryāḥ(!) samāptā || āśvīnaśuklanavamī ravivāsare śrīkāśyāṃ goviṃdanaherabhumaṃḍane supa nāmakenālekhi hemalaṃba nāmābde || śrīkālabhairavārpaṇam astu || gurucaraṇakamalāya namaḥ || rāma || cha [[śrīrāmacaṃdrāya namaḥ || śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || śrībhairavāya namaḥ || śrīdurgādevyai namaḥ || śrīrāmaḥ || śrīrāmacandrāya namaḥ || ]]<ref name="ftn2">The part in brackets is a later addition.</ref> (fol. 6r8-11)

<references/>

Microfilm Details

Reel No. B 310/29

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 04-02-2009

Bibliography

Descriptive Catalogue of Sanskrit Manuscripts

Ganganatha Jha Research Institute Allahabad,Vol. I

edited by Mahamahopadhyaya Dr. Umesh Mishra

Allahabad 1967